佛顶尊胜佛母陀罗尼Ushnishavijaya Dharani
om namo(礼敬)bhagavate(世尊) sarva(一切) trailokya(三界)prati-vi-shishtaya(最殊胜)|三界之中无可超越者om 拿摩 巴嘎瓦dei 萨儿瓦 德ra依 楼ki呀 bra地-wi-shi思达呀
buddhaya(觉者) te(向您) nama(顶礼): |我向佛陀顶礼布达呀 dei 拿麻
tadyatha(即说咒曰) |即说咒曰:达地牙它
om bhrum(种子字) bhrum (种子字) bhrum (种子字)shodhaya(净化) shodhaya (净化) |om(种子字)(种子字),净化,净化om 布如母 布如母 布如母 sho大呀 sho大呀
Vishodhaya(清净) Vishodhaya(清净) |全然净化,全然净化wi sho大呀 wi sho大呀
Asama(平等) samanta-avabhasa(普遍照耀) spharana(舒遍) gati(六种) |您无所畏惧,无可比拟,是一切光的来源阿萨麻 萨曼大 阿瓦巴萨 丝帕ra拿 嘎地
Gagana(如虚空) svabhava(自性) vishuddhe(清净) |您全然清净,犹如天空体性嘎嘎拿 斯瓦巴瓦 wi shu dei
abhishincantu mam (灌顶我)|对我,请赐灌顶阿比 师音 江杜 芒m
Sarva(一切) tathagata(如来): |sugata(善逝) pravacana(教法)一切如来和诸佛之语萨儿瓦 大踏嘎达 宿嘎大 bra瓦加拿
Amrita(甘露)-abhishekaih(灌顶) |以此无死甘露,请赐我(们)灌顶阿m ri大 阿比些嘎伊
mahamudra(大手印) mantra(真言) padaih(句子): |以此大手印无可超越的字语马哈木德ra 曼特ra 帕达伊
Ahara(惟愿摄受) Ahara(惟愿摄受) |积聚,积聚法界一切精要阿哈ra 阿哈ra
mama(我的) Ayus(寿命) samdharani |我生命之持有者麻麻 阿优sei 桑m达ra尼
Shodhaya(净化) Shodhaya(净化) |净化,净化sho大呀 sho大呀
Vishodhaya(清净) Vishodhaya(清净) |全然净化,全然净化wi sho大呀 wi sho大呀
gagana(如虚空) svabhava(自性) vishuddhe(清净) |纯净、天空体性的那位女子嘎嘎拿 斯瓦巴瓦 wi shu dei
ushnisha(佛顶) vijaya(最胜) parishuddhe(皆清净) |一切诸佛顶髻化身的那位女子,胜利者,清净者乌诗尼沙 wi架呀 帕ri shu dei
sahasra-rashmi(千光明) sanchodite(惊觉) |放射千道光芒的那位女子萨哈斯ra-ra师米 桑久地dei
Sarva(一切) tathagata(如来)-avalokini(观之女)|(生来)遍知、具真如的那位女子萨儿瓦 大踏嘎大 阿瓦罗ki尼
shatparamita(六波罗蜜) paripurani(皆圆满) |成就六波罗密的那位女子沙特帕ra米达 帕ri普ra尼
Sarva(一切) tathagata(如来) mate (母)一切如来之母萨儿瓦 大踏嘎大 马dei
dasha bhumi(地) pratishthite(安住者) |安住十地的那位女子大夏 布米 bra提师替dei
sarva(一切) tathagata(如来) hridaya(心) adhishthana(加持)-adhishthite(加持) |受到诸佛心髓加持的那位女子萨儿瓦 大踏嘎大 赫ri大呀 阿底师塔那 阿底师替dei
Mudre(手印) mudre(手印) mahamudre(大手印) |大手印,大手印,非常大手印母德rei 母德rei 马哈母德rei
vajrakaya(金刚身) samhatana(锁身) parishuddhe(皆清净) |您具有金刚不坏之身瓦吉ra卡呀 桑m哈大那 帕ri shu dei
sarva(一切) karma(业)-avarana(障碍) vishuddhe(清净) |您是一切业障的清净者萨儿瓦 嘎儿麻 阿瓦ra那 wi shu dei
Pratinivartaya(归还) mama(我的) Ayur(生命) vishuddhe(清净)再度积聚清净我的生命力bra提尼哇儿大呀 麻麻 阿优儿 wi shu dei
sarva(一切) tathagata(如来) Samaya(誓愿)-adhishthana(加持)-adhishthite(加持) |您受到诸佛誓愿的加持萨儿瓦 大踏嘎大 萨麻呀 阿底师塔那 阿底师替dei
om muni muni(智者) mahamuni |您是能者,能者,大能者om 母尼 母尼 马哈母尼
Vimuni vimuni mahavimuni|非常能者,非常能者,具有非常大能者wi母尼 wi母尼 马哈wi母尼
mati mati mahamati |智者,智者,具有大智慧者马地 马地 马哈马地
mamati(遍知) sumati(悲智) tathata(真如) |您具有了知真如的智慧,您圆满一切马马地 宿马地 大它达
bhuta koti(实际) parishuddhe(皆清净) |清净一切诸边(极端)布大 够滴 帕ri shu dei
visphuta(开启) buddhi(智慧) shuddhe(清净) |您是增益清净智慧者wi斯普大 布地 shu dei
He(语助词) he(语助词) jaya(胜) jaya(胜) | vijaya vijaya |(呼唤声两次)胜利,胜利,大胜者,大胜者嘿 嘿 贾呀 贾呀 wi贾呀 wi贾呀
Smara(忆念) smara(忆念) | sphara(增益) sphara(增益) |观照力,观照力,增益,增益丝麻ra 丝麻ra 丝帕ra 丝帕ra
spharaya(增益者) spharaya(增益者) |再次祈请增益(观照力)丝帕ra呀 丝帕ra呀
Sarva(一切) buddha(佛)-adhishthana(加持)-adhishthite(所加持) |您受到诸佛的加持萨儿哇 布达 阿底师塔那 阿底师替dei
shuddhe(清净) shuddhe(清净) | buddhe(令觉者) buddhe(令觉者) |清净者,清净者,令人觉醒者,令人觉醒者shu dei shu dei 布dei 布dei
Vajre vajre(金刚) mahavajre(大金刚) |无可摧毁,无可摧毁,殊胜无可摧毁瓦吉rei 瓦吉rei 马哈瓦吉rei
suvajre(善金刚) vajra garbhe(金刚藏)您是无可摧毁的诸佛心髓宿瓦吉rei 瓦吉ra 嘎贝
jayagarbhe(胜利藏) vijaya garbhe(全然胜利藏)您具有胜利的精髓贾呀 嘎贝 wi贾呀 嘎贝
vajra(金刚) jvala(火) garbhe(精髓) |您是炽盛金刚的精髓瓦吉ra 几哇拉 嘎贝
vajrodbhave(金刚升起处) | vajra sambhave(源自金刚) |vajre vajrini(金刚体性者) |您是金刚之源,源自金刚者,具有金刚体性者瓦吉ro地巴位 瓦吉ra 桑母巴位 瓦吉rei 瓦吉ri尼
vajram bhavatu(作于) mama(我的) shariram(色身) |令我的身体化为(不坏)金刚瓦吉ra母 巴瓦杜 麻麻 夏ri让m
sarva(一切) sattvanan ca kaya(身体) parishuddhir(皆清净) bhavatu(作于)愿一切众生身体亦得净化萨儿哇 萨特哇南 加 卡呀 帕ri shu地儿 巴瓦杜
me sada sarva(一切) gati(六道) parishuddhishca(皆清净) |愿我的一切概念亦得净化美 萨达 萨儿瓦 嘎地 帕ri shu地师加
sarva(一切) tathagatashca(如来) mam(我) samashvasayantu(安慰) |愿诸佛确认(安慰)我的内在证悟萨儿瓦 大踏嘎达师加 芒m 萨麻师 瓦萨央杜
Buddhya buddhya(觉悟者) | siddhya siddhya(成就者) |觉醒他人者,觉醒他人者,成就者,成就者布地呀 布地呀 悉地呀 悉地呀
Bodhaya(令能觉悟) bodhaya(令能觉悟) | vibodhaya(令能全然觉悟) vibodhaya(令能全然觉悟) |令了悟可能者,令我的概念觉醒伯大呀 伯大呀 wi伯大呀 wi伯大呀
mocaya mocaya(解脱) | vimocaya vimocaya(全然解脱) |解脱,解脱,非常解脱,非常解脱莫加呀 莫加呀 wi莫加呀 wi莫加呀
Shodhaya(净化) shodhaya (净化)| vishodhaya(清净) vishodhaya(清净) |净化,净化, 非常净化,非常净化sho大呀 sho大呀 wi sho大呀 wi sho大呀
samantan(遍) mocaya(解脱) mocaya(解脱) |令遍(我们)解脱,一切解脱萨曼丹 莫加呀 莫加呀
Samanta(普遍) rashmi(光明) parishuddhe(皆清净) |您是一切时的光明产生者萨曼它 ra师咪 帕ri shu dei
sarva(一切) tathagata(如来) hridaya(心) adhishthana(加持)-adhishthite(加持) |您受诸佛心髓的加持萨儿瓦 大踏嘎大 河ri大呀 阿底师塔那 阿底师替dei
mudre(手印) mudre(手印) mahamudre(大手印) |大手印,大手印,非常大手印母德rei 母德rei 馬哈母德rei
mahamudra(大手印) mantra(真言) padai(句)svaha(圆满成就) |以此真言之深奥字语,令一切封印馬哈木德ra 曼特ra 帕帶 斯瓦哈
(尊胜佛母心咒)
om bhrum svaha om amrta ayurdade svaha om 布喝rum 梭哈 om 阿m里达 阿yuo达dei 梭哈om 净一切障 圆满 om 甘露 寿命 赐予 圆满
评论
发表评论