歌词:

[00:01.100]प्रज्ञापारमिताहॄदय सूत्रं-prajñāpāramitāhṝdaya sūtraṁ
[00:53.299]Āryā valokiteśvara bodhisattva
[00:58.967]gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,
[01:04.767]Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati sma
[01:16.182]Iha-śāriputra,rūpaṃ śūnyaṃ,śūnyata iva rūpaṃ.
[01:23.836]rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ,
[01:31.438]yad rūpaṁ sā śūnyatā,yā śūnyatā sa rūpam
[01:38.103]evam eva vedānā-saṁjñā-saṁskāra-vijñānāni
[01:45.730]Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā
[01:52.466]anutpannā aniruddhā,amalā avimalā,anonā aparipūrṇāḥ.
[02:01.896]tasmāc cāriputra śūnyatāyāṁ na rūpaṁ
[02:07.190]na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,
[02:15.271]na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,
[02:20.548]na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.
[02:26.739]na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ
[02:33.374]na vidyā nāvidyā na vidyākṣayo
[02:37.188]yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.
[02:42.909]na duḥkha-samudaya-nirodha-mārgā
[02:47.689]na jñānaṁ na prāptiḥ na abhi-samaya.
[02:51.501]Tasmān na aprāptitvā bodhisattvāṇāṃ
[02:55.264]prajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥ
[03:01.482]cittāvaraṇa nā stitvād atrasto
[03:05.792]vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ
[03:12.427]Tryadhva-vyavasthitā sarva-buddhā
[03:17.129]prajñā-pāramitām āśritya ānuttarāṃ
[03:21.021]samyak-sam bodhim abhi-saṃbuddhāḥ
[03:26.716]Tasmāj jñātavyaṃ prajñā-pāramitā
[03:31.496]mahā-mantra,maha-vidyā-mantra,
[03:35.362]anuttara-mantra,asama-samati-mantra
[03:41.005]Sarva duḥkha pra-śamanaḥ
[03:44.819]satyam amithyatvāt.
[03:48.659]Prajña-pāramitām ukto mantraḥ,
[03:52.473]Tadyathā:
[03:54.380]gate gate pāra-gate pārasaṃ-gate bodhi svāhā.
[04:34.425]
[04:34.425]Āryā valokiteśvara bodhisattva
[04:40.042]gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,
[04:45.867]Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati sma
[04:57.256]Iha-śāriputra,rūpaṃ śūnyaṃ,śūnyata iva rūpaṃ.
[05:04.962]rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ,
[05:12.486]yad rūpaṁ sā śūnyatā,yā śūnyatā sa rūpam
[05:19.173]evam eva vedānā-saṁjñā-saṁskāra-vijñānāni
[05:26.827]Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā
[05:33.514]anutpannā aniruddhā,amalā avimalā,anonā aparipūrṇāḥ.
[05:43.023]tasmāc cāriputra śūnyatāyāṁ na rūpaṁ
[05:48.247]na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,
[05:56.345]na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,
[06:01.727]na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.
[06:07.787]na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ
[06:14.448]na vidyā nāvidyā na vidyākṣayo
[06:18.288]yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.
[06:23.957]na duḥkha-samudaya-nirodha-mārgā
[06:28.763]na jñānaṁ na prāptiḥ na abhi-samaya.
[06:32.551]Tasmān na aprāptitvā bodhisattvāṇāṃ
[06:36.339]prajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥ
[06:42.530]cittāvaraṇa nā stitvād atrasto
[06:46.892]vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ
[06:53.501]Tryadhva-vyavasthitā sarva-buddhā
[06:58.229]prajñā-pāramitām āśritya ānuttarāṃ
[07:02.096]samyak-sam bodhim abhi-saṃbuddhāḥ
[07:07.790]Tasmāj jñātavyaṃ prajñā-pāramitā
[07:12.597]mahā-mantra,maha-vidyā-mantra,
[07:16.358]anuttara-mantra,asama-samati-mantra
[07:22.053]Sarva duḥkha pra-śamanaḥ
[07:25.893]satyam amithyatvāt.
[07:29.710]Prajña-pāramitām ukto mantraḥ,
[07:33.521]Tadyathā:
[07:35.454]gate gate pāra-gate pārasaṃ-gate bodhi svāhā.

下载链接:

评论

发表评论

分享推荐
点赞音乐
收藏音乐
意见反馈 随喜打赏
切换语言
会员登录
返回顶部
×

微信分享

使用微信"扫一扫"分享给朋友

微信分享二维码

或点击右上角"..."发送给朋友

×

会员登录

请使用微信扫码

微信登录二维码

扫码后自动注册/登录

简体中文
繁體中文
English
日本語
한국어
Français
Deutsch
Русский язык
Norge
nederlands
český
Persian
हिन्दी
Kiswahili
ÍslandName
Íris
ગુજરાતી
Slovenská
היברית
ಕನ್ನಡ್Name
magyar
தாமில்
بالعربية
বেঙ্গালী
azerbaijani
lifiava
afrikaans
IndonesiaName
dansk
Lietuva
Tiếng Việt
Malti
català
Polski
latviešu
УкраїнськаName
color name
Pilipino
ກະຣຸນາ
తెలుగుQFontDatabase
Română
Kreyòl ayisyen
Svenska
คนไทย
Արմենյան
پښتوName
Kurdî
Türkçe
български
Malay
मराठीName
eesti keel
മലമാലം
slovenščina
اوردو
português
ελληνικά
Español
amharic
ਪੰਜਾਬੀName
baskoa
italiano
albanian
suomi
hrvatski
bosnian
Maori