标题:心经梵文对照 内容: 师兄在修行梵文心经的时候,师兄是可以去多多的了解心经梵文对照,这样我们念诵心经的效果也会更加的好,而且师兄也会知道梵文心经中讲解了什么内容,这样师兄修行佛法也是有好的效果,接下来,我们就去简单的了解心经梵文对照吧! 心经梵文对照:中文:般若波罗蜜多心经梵文:Prajnaparamita英文:The Heart Sutra中文:(此一句无中文)梵文:Om namo Bhagavatyai Arya-Prajnaparamitayai! 中文:观自在菩萨,行深般若菠萝蜜多时,照见五蕴皆空,度一切苦厄。 梵文:Arya-Avalokitesvaro bodhisattvo gambhiram prajnaparamitacaryam caramano vyavalokayati sma: panca-skandhas tams ca svabhavasunyan pasyati sma. 中文:舍利子,色不异空,空不异色,色即是空,空即是色,受想行识,亦复如是。 梵文:Iha Sariputra rupam sunyata sunyataiva rupam, rupan na prithak sunyata sunyataya na prithag rupam, yad rupam sa sunyata ya sunyata tad rupam; evam eva vedana-samjna-samskara-vijnanam. 中文:舍利子,是诸法空相,不生不灭,不垢不净,不增不减。 梵文:Iha Sariputra sarva-dharmah sunyata-laksana, anutpanna aniruddha, amala aviamala, anuna aparipurnah. 中文:是故空中无色,无受想行识,无眼耳鼻舌身意,无色声香味触法,无眼界,乃至无意识界,无无明,亦无无明尽,乃至无老死,亦无老死尽,无苦集灭道,无智亦无得,以无所得故。 梵文:Tasmac Chariputra sunyatayam na rupam na vedana na samjna na samskarah na vijnanam. Na caksuh-srotra-ghranajihva-kaya-manamsi. Na rupa-sabda-gandha-rasa-sprastavaya-dharmah. Na caksur-dhatur yavan na manovjnana-dhatuh. Na-avidya na-avidya-ksayo yavan na jara-maranam na jara-marana-ksayo. Na duhkha-samudaya-nirodha-marga. Na jnanam, na praptir na-apraptih. 中文:菩提萨埵,依般若菠萝蜜多故,心无挂碍,无挂碍故,无有恐怖,远离颠倒梦想,究竟涅槃。 梵文:Tasmac Chariputra apraptitvad bodhisattvasya prajnaparamitam asritya viharaty acittavaranah. Cittavarana-nastitvad atrastro viparyasa-atikranto nishtha-nirvana-praptah. 中文:三世诸佛,依般若菠萝蜜多故,得阿耨多罗三藐三菩提。 梵文:Tryadhva-vyavasthitah sarva-buddhah prajnaparamitam-asritya-anuttaram samyaksambodhim abhisambuddhah. 中文:故知般若菠萝蜜多,是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦,真实不虚。 梵文:Tasmaj jnatavyam: prajnaparamita maha-mantro maha-vidya-mantro "nuttara-mantro" samasama-mantrah, sarva-duhkha-prasamanah, satyam amithyatvat. Prajnaparamitayam ukto mantrah. 中文:故说般若菠萝蜜多咒,即说咒曰:揭谛! 揭谛! 波罗揭谛! 波罗僧揭谛! 菩提萨婆诃! 梵文:Tadyatha: Gate gate paragate parasamgate bodhisvaha. Iti prajnaparamita-hridayam samaptam. 不管师兄修行的是哪种心经,都是不能离开坚持的念诵心经,而且师兄也要知道念诵心经的方法是什么,这样我们对心经的体会才会更加的好,梵文心经的内容也是能够体会到的。 发布时间:2023-09-16 18:41:07 更新时间:2024-12-19 02:04:28 来源:听佛音 链接:https://www.tfoyin.com/show/24390.html